Declension table of ?vimāṇḍavyā

Deva

FeminineSingularDualPlural
Nominativevimāṇḍavyā vimāṇḍavye vimāṇḍavyāḥ
Vocativevimāṇḍavye vimāṇḍavye vimāṇḍavyāḥ
Accusativevimāṇḍavyām vimāṇḍavye vimāṇḍavyāḥ
Instrumentalvimāṇḍavyayā vimāṇḍavyābhyām vimāṇḍavyābhiḥ
Dativevimāṇḍavyāyai vimāṇḍavyābhyām vimāṇḍavyābhyaḥ
Ablativevimāṇḍavyāyāḥ vimāṇḍavyābhyām vimāṇḍavyābhyaḥ
Genitivevimāṇḍavyāyāḥ vimāṇḍavyayoḥ vimāṇḍavyānām
Locativevimāṇḍavyāyām vimāṇḍavyayoḥ vimāṇḍavyāsu

Adverb -vimāṇḍavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria