Declension table of ?vimāṇḍavya

Deva

MasculineSingularDualPlural
Nominativevimāṇḍavyaḥ vimāṇḍavyau vimāṇḍavyāḥ
Vocativevimāṇḍavya vimāṇḍavyau vimāṇḍavyāḥ
Accusativevimāṇḍavyam vimāṇḍavyau vimāṇḍavyān
Instrumentalvimāṇḍavyena vimāṇḍavyābhyām vimāṇḍavyaiḥ vimāṇḍavyebhiḥ
Dativevimāṇḍavyāya vimāṇḍavyābhyām vimāṇḍavyebhyaḥ
Ablativevimāṇḍavyāt vimāṇḍavyābhyām vimāṇḍavyebhyaḥ
Genitivevimāṇḍavyasya vimāṇḍavyayoḥ vimāṇḍavyānām
Locativevimāṇḍavye vimāṇḍavyayoḥ vimāṇḍavyeṣu

Compound vimāṇḍavya -

Adverb -vimāṇḍavyam -vimāṇḍavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria