Declension table of ?vimṛśyakārin

Deva

MasculineSingularDualPlural
Nominativevimṛśyakārī vimṛśyakāriṇau vimṛśyakāriṇaḥ
Vocativevimṛśyakārin vimṛśyakāriṇau vimṛśyakāriṇaḥ
Accusativevimṛśyakāriṇam vimṛśyakāriṇau vimṛśyakāriṇaḥ
Instrumentalvimṛśyakāriṇā vimṛśyakāribhyām vimṛśyakāribhiḥ
Dativevimṛśyakāriṇe vimṛśyakāribhyām vimṛśyakāribhyaḥ
Ablativevimṛśyakāriṇaḥ vimṛśyakāribhyām vimṛśyakāribhyaḥ
Genitivevimṛśyakāriṇaḥ vimṛśyakāriṇoḥ vimṛśyakāriṇām
Locativevimṛśyakāriṇi vimṛśyakāriṇoḥ vimṛśyakāriṣu

Compound vimṛśyakāri -

Adverb -vimṛśyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria