Declension table of ?vimṛśita

Deva

NeuterSingularDualPlural
Nominativevimṛśitam vimṛśite vimṛśitāni
Vocativevimṛśita vimṛśite vimṛśitāni
Accusativevimṛśitam vimṛśite vimṛśitāni
Instrumentalvimṛśitena vimṛśitābhyām vimṛśitaiḥ
Dativevimṛśitāya vimṛśitābhyām vimṛśitebhyaḥ
Ablativevimṛśitāt vimṛśitābhyām vimṛśitebhyaḥ
Genitivevimṛśitasya vimṛśitayoḥ vimṛśitānām
Locativevimṛśite vimṛśitayoḥ vimṛśiteṣu

Compound vimṛśita -

Adverb -vimṛśitam -vimṛśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria