Declension table of ?vimṛgvarī

Deva

FeminineSingularDualPlural
Nominativevimṛgvarī vimṛgvaryau vimṛgvaryaḥ
Vocativevimṛgvari vimṛgvaryau vimṛgvaryaḥ
Accusativevimṛgvarīm vimṛgvaryau vimṛgvarīḥ
Instrumentalvimṛgvaryā vimṛgvarībhyām vimṛgvarībhiḥ
Dativevimṛgvaryai vimṛgvarībhyām vimṛgvarībhyaḥ
Ablativevimṛgvaryāḥ vimṛgvarībhyām vimṛgvarībhyaḥ
Genitivevimṛgvaryāḥ vimṛgvaryoḥ vimṛgvarīṇām
Locativevimṛgvaryām vimṛgvaryoḥ vimṛgvarīṣu

Compound vimṛgvari - vimṛgvarī -

Adverb -vimṛgvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria