Declension table of ?vimṛgvan

Deva

MasculineSingularDualPlural
Nominativevimṛgvā vimṛgvāṇau vimṛgvāṇaḥ
Vocativevimṛgvan vimṛgvāṇau vimṛgvāṇaḥ
Accusativevimṛgvāṇam vimṛgvāṇau vimṛgvaṇaḥ
Instrumentalvimṛgvaṇā vimṛgvabhyām vimṛgvabhiḥ
Dativevimṛgvaṇe vimṛgvabhyām vimṛgvabhyaḥ
Ablativevimṛgvaṇaḥ vimṛgvabhyām vimṛgvabhyaḥ
Genitivevimṛgvaṇaḥ vimṛgvaṇoḥ vimṛgvaṇām
Locativevimṛgvaṇi vimṛgvaṇoḥ vimṛgvasu

Compound vimṛgva -

Adverb -vimṛgvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria