Declension table of ?vimṛga

Deva

NeuterSingularDualPlural
Nominativevimṛgam vimṛge vimṛgāṇi
Vocativevimṛga vimṛge vimṛgāṇi
Accusativevimṛgam vimṛge vimṛgāṇi
Instrumentalvimṛgeṇa vimṛgābhyām vimṛgaiḥ
Dativevimṛgāya vimṛgābhyām vimṛgebhyaḥ
Ablativevimṛgāt vimṛgābhyām vimṛgebhyaḥ
Genitivevimṛgasya vimṛgayoḥ vimṛgāṇām
Locativevimṛge vimṛgayoḥ vimṛgeṣu

Compound vimṛga -

Adverb -vimṛgam -vimṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria