Declension table of ?vimṛdvat

Deva

MasculineSingularDualPlural
Nominativevimṛdvān vimṛdvantau vimṛdvantaḥ
Vocativevimṛdvan vimṛdvantau vimṛdvantaḥ
Accusativevimṛdvantam vimṛdvantau vimṛdvataḥ
Instrumentalvimṛdvatā vimṛdvadbhyām vimṛdvadbhiḥ
Dativevimṛdvate vimṛdvadbhyām vimṛdvadbhyaḥ
Ablativevimṛdvataḥ vimṛdvadbhyām vimṛdvadbhyaḥ
Genitivevimṛdvataḥ vimṛdvatoḥ vimṛdvatām
Locativevimṛdvati vimṛdvatoḥ vimṛdvatsu

Compound vimṛdvat -

Adverb -vimṛdvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria