Declension table of ?vimṛditā

Deva

FeminineSingularDualPlural
Nominativevimṛditā vimṛdite vimṛditāḥ
Vocativevimṛdite vimṛdite vimṛditāḥ
Accusativevimṛditām vimṛdite vimṛditāḥ
Instrumentalvimṛditayā vimṛditābhyām vimṛditābhiḥ
Dativevimṛditāyai vimṛditābhyām vimṛditābhyaḥ
Ablativevimṛditāyāḥ vimṛditābhyām vimṛditābhyaḥ
Genitivevimṛditāyāḥ vimṛditayoḥ vimṛditānām
Locativevimṛditāyām vimṛditayoḥ vimṛditāsu

Adverb -vimṛditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria