Declension table of ?vimṛdita

Deva

MasculineSingularDualPlural
Nominativevimṛditaḥ vimṛditau vimṛditāḥ
Vocativevimṛdita vimṛditau vimṛditāḥ
Accusativevimṛditam vimṛditau vimṛditān
Instrumentalvimṛditena vimṛditābhyām vimṛditaiḥ vimṛditebhiḥ
Dativevimṛditāya vimṛditābhyām vimṛditebhyaḥ
Ablativevimṛditāt vimṛditābhyām vimṛditebhyaḥ
Genitivevimṛditasya vimṛditayoḥ vimṛditānām
Locativevimṛdite vimṛditayoḥ vimṛditeṣu

Compound vimṛdita -

Adverb -vimṛditam -vimṛditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria