Declension table of ?vimṛṣṭarāga

Deva

NeuterSingularDualPlural
Nominativevimṛṣṭarāgam vimṛṣṭarāge vimṛṣṭarāgāṇi
Vocativevimṛṣṭarāga vimṛṣṭarāge vimṛṣṭarāgāṇi
Accusativevimṛṣṭarāgam vimṛṣṭarāge vimṛṣṭarāgāṇi
Instrumentalvimṛṣṭarāgeṇa vimṛṣṭarāgābhyām vimṛṣṭarāgaiḥ
Dativevimṛṣṭarāgāya vimṛṣṭarāgābhyām vimṛṣṭarāgebhyaḥ
Ablativevimṛṣṭarāgāt vimṛṣṭarāgābhyām vimṛṣṭarāgebhyaḥ
Genitivevimṛṣṭarāgasya vimṛṣṭarāgayoḥ vimṛṣṭarāgāṇām
Locativevimṛṣṭarāge vimṛṣṭarāgayoḥ vimṛṣṭarāgeṣu

Compound vimṛṣṭarāga -

Adverb -vimṛṣṭarāgam -vimṛṣṭarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria