Declension table of ?vimṛṣṭarāga

Deva

MasculineSingularDualPlural
Nominativevimṛṣṭarāgaḥ vimṛṣṭarāgau vimṛṣṭarāgāḥ
Vocativevimṛṣṭarāga vimṛṣṭarāgau vimṛṣṭarāgāḥ
Accusativevimṛṣṭarāgam vimṛṣṭarāgau vimṛṣṭarāgān
Instrumentalvimṛṣṭarāgeṇa vimṛṣṭarāgābhyām vimṛṣṭarāgaiḥ vimṛṣṭarāgebhiḥ
Dativevimṛṣṭarāgāya vimṛṣṭarāgābhyām vimṛṣṭarāgebhyaḥ
Ablativevimṛṣṭarāgāt vimṛṣṭarāgābhyām vimṛṣṭarāgebhyaḥ
Genitivevimṛṣṭarāgasya vimṛṣṭarāgayoḥ vimṛṣṭarāgāṇām
Locativevimṛṣṭarāge vimṛṣṭarāgayoḥ vimṛṣṭarāgeṣu

Compound vimṛṣṭarāga -

Adverb -vimṛṣṭarāgam -vimṛṣṭarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria