Declension table of ?vimṛṣṭāntarāṃsa

Deva

NeuterSingularDualPlural
Nominativevimṛṣṭāntarāṃsam vimṛṣṭāntarāṃse vimṛṣṭāntarāṃsāni
Vocativevimṛṣṭāntarāṃsa vimṛṣṭāntarāṃse vimṛṣṭāntarāṃsāni
Accusativevimṛṣṭāntarāṃsam vimṛṣṭāntarāṃse vimṛṣṭāntarāṃsāni
Instrumentalvimṛṣṭāntarāṃsena vimṛṣṭāntarāṃsābhyām vimṛṣṭāntarāṃsaiḥ
Dativevimṛṣṭāntarāṃsāya vimṛṣṭāntarāṃsābhyām vimṛṣṭāntarāṃsebhyaḥ
Ablativevimṛṣṭāntarāṃsāt vimṛṣṭāntarāṃsābhyām vimṛṣṭāntarāṃsebhyaḥ
Genitivevimṛṣṭāntarāṃsasya vimṛṣṭāntarāṃsayoḥ vimṛṣṭāntarāṃsānām
Locativevimṛṣṭāntarāṃse vimṛṣṭāntarāṃsayoḥ vimṛṣṭāntarāṃseṣu

Compound vimṛṣṭāntarāṃsa -

Adverb -vimṛṣṭāntarāṃsam -vimṛṣṭāntarāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria