Declension table of ?vilūna

Deva

MasculineSingularDualPlural
Nominativevilūnaḥ vilūnau vilūnāḥ
Vocativevilūna vilūnau vilūnāḥ
Accusativevilūnam vilūnau vilūnān
Instrumentalvilūnena vilūnābhyām vilūnaiḥ vilūnebhiḥ
Dativevilūnāya vilūnābhyām vilūnebhyaḥ
Ablativevilūnāt vilūnābhyām vilūnebhyaḥ
Genitivevilūnasya vilūnayoḥ vilūnānām
Locativevilūne vilūnayoḥ vilūneṣu

Compound vilūna -

Adverb -vilūnam -vilūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria