Declension table of ?viluptavittā

Deva

FeminineSingularDualPlural
Nominativeviluptavittā viluptavitte viluptavittāḥ
Vocativeviluptavitte viluptavitte viluptavittāḥ
Accusativeviluptavittām viluptavitte viluptavittāḥ
Instrumentalviluptavittayā viluptavittābhyām viluptavittābhiḥ
Dativeviluptavittāyai viluptavittābhyām viluptavittābhyaḥ
Ablativeviluptavittāyāḥ viluptavittābhyām viluptavittābhyaḥ
Genitiveviluptavittāyāḥ viluptavittayoḥ viluptavittānām
Locativeviluptavittāyām viluptavittayoḥ viluptavittāsu

Adverb -viluptavittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria