Declension table of ?viluptavitta

Deva

NeuterSingularDualPlural
Nominativeviluptavittam viluptavitte viluptavittāni
Vocativeviluptavitta viluptavitte viluptavittāni
Accusativeviluptavittam viluptavitte viluptavittāni
Instrumentalviluptavittena viluptavittābhyām viluptavittaiḥ
Dativeviluptavittāya viluptavittābhyām viluptavittebhyaḥ
Ablativeviluptavittāt viluptavittābhyām viluptavittebhyaḥ
Genitiveviluptavittasya viluptavittayoḥ viluptavittānām
Locativeviluptavitte viluptavittayoḥ viluptavitteṣu

Compound viluptavitta -

Adverb -viluptavittam -viluptavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria