Declension table of ?viluptā

Deva

FeminineSingularDualPlural
Nominativeviluptā vilupte viluptāḥ
Vocativevilupte vilupte viluptāḥ
Accusativeviluptām vilupte viluptāḥ
Instrumentalviluptayā viluptābhyām viluptābhiḥ
Dativeviluptāyai viluptābhyām viluptābhyaḥ
Ablativeviluptāyāḥ viluptābhyām viluptābhyaḥ
Genitiveviluptāyāḥ viluptayoḥ viluptānām
Locativeviluptāyām viluptayoḥ viluptāsu

Adverb -viluptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria