Declension table of vilupta

Deva

MasculineSingularDualPlural
Nominativeviluptaḥ viluptau viluptāḥ
Vocativevilupta viluptau viluptāḥ
Accusativeviluptam viluptau viluptān
Instrumentalviluptena viluptābhyām viluptaiḥ viluptebhiḥ
Dativeviluptāya viluptābhyām viluptebhyaḥ
Ablativeviluptāt viluptābhyām viluptebhyaḥ
Genitiveviluptasya viluptayoḥ viluptānām
Locativevilupte viluptayoḥ vilupteṣu

Compound vilupta -

Adverb -viluptam -viluptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria