Declension table of ?vilumpikā

Deva

FeminineSingularDualPlural
Nominativevilumpikā vilumpike vilumpikāḥ
Vocativevilumpike vilumpike vilumpikāḥ
Accusativevilumpikām vilumpike vilumpikāḥ
Instrumentalvilumpikayā vilumpikābhyām vilumpikābhiḥ
Dativevilumpikāyai vilumpikābhyām vilumpikābhyaḥ
Ablativevilumpikāyāḥ vilumpikābhyām vilumpikābhyaḥ
Genitivevilumpikāyāḥ vilumpikayoḥ vilumpikānām
Locativevilumpikāyām vilumpikayoḥ vilumpikāsu

Adverb -vilumpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria