Declension table of ?vilubhitaplavā

Deva

FeminineSingularDualPlural
Nominativevilubhitaplavā vilubhitaplave vilubhitaplavāḥ
Vocativevilubhitaplave vilubhitaplave vilubhitaplavāḥ
Accusativevilubhitaplavām vilubhitaplave vilubhitaplavāḥ
Instrumentalvilubhitaplavayā vilubhitaplavābhyām vilubhitaplavābhiḥ
Dativevilubhitaplavāyai vilubhitaplavābhyām vilubhitaplavābhyaḥ
Ablativevilubhitaplavāyāḥ vilubhitaplavābhyām vilubhitaplavābhyaḥ
Genitivevilubhitaplavāyāḥ vilubhitaplavayoḥ vilubhitaplavānām
Locativevilubhitaplavāyām vilubhitaplavayoḥ vilubhitaplavāsu

Adverb -vilubhitaplavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria