Declension table of ?vilubhitā

Deva

FeminineSingularDualPlural
Nominativevilubhitā vilubhite vilubhitāḥ
Vocativevilubhite vilubhite vilubhitāḥ
Accusativevilubhitām vilubhite vilubhitāḥ
Instrumentalvilubhitayā vilubhitābhyām vilubhitābhiḥ
Dativevilubhitāyai vilubhitābhyām vilubhitābhyaḥ
Ablativevilubhitāyāḥ vilubhitābhyām vilubhitābhyaḥ
Genitivevilubhitāyāḥ vilubhitayoḥ vilubhitānām
Locativevilubhitāyām vilubhitayoḥ vilubhitāsu

Adverb -vilubhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria