Declension table of ?vilubhita

Deva

NeuterSingularDualPlural
Nominativevilubhitam vilubhite vilubhitāni
Vocativevilubhita vilubhite vilubhitāni
Accusativevilubhitam vilubhite vilubhitāni
Instrumentalvilubhitena vilubhitābhyām vilubhitaiḥ
Dativevilubhitāya vilubhitābhyām vilubhitebhyaḥ
Ablativevilubhitāt vilubhitābhyām vilubhitebhyaḥ
Genitivevilubhitasya vilubhitayoḥ vilubhitānām
Locativevilubhite vilubhitayoḥ vilubhiteṣu

Compound vilubhita -

Adverb -vilubhitam -vilubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria