Declension table of ?vilubhita

Deva

MasculineSingularDualPlural
Nominativevilubhitaḥ vilubhitau vilubhitāḥ
Vocativevilubhita vilubhitau vilubhitāḥ
Accusativevilubhitam vilubhitau vilubhitān
Instrumentalvilubhitena vilubhitābhyām vilubhitaiḥ vilubhitebhiḥ
Dativevilubhitāya vilubhitābhyām vilubhitebhyaḥ
Ablativevilubhitāt vilubhitābhyām vilubhitebhyaḥ
Genitivevilubhitasya vilubhitayoḥ vilubhitānām
Locativevilubhite vilubhitayoḥ vilubhiteṣu

Compound vilubhita -

Adverb -vilubhitam -vilubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria