Declension table of ?viluṭhitā

Deva

FeminineSingularDualPlural
Nominativeviluṭhitā viluṭhite viluṭhitāḥ
Vocativeviluṭhite viluṭhite viluṭhitāḥ
Accusativeviluṭhitām viluṭhite viluṭhitāḥ
Instrumentalviluṭhitayā viluṭhitābhyām viluṭhitābhiḥ
Dativeviluṭhitāyai viluṭhitābhyām viluṭhitābhyaḥ
Ablativeviluṭhitāyāḥ viluṭhitābhyām viluṭhitābhyaḥ
Genitiveviluṭhitāyāḥ viluṭhitayoḥ viluṭhitānām
Locativeviluṭhitāyām viluṭhitayoḥ viluṭhitāsu

Adverb -viluṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria