Declension table of ?viluṭhita

Deva

NeuterSingularDualPlural
Nominativeviluṭhitam viluṭhite viluṭhitāni
Vocativeviluṭhita viluṭhite viluṭhitāni
Accusativeviluṭhitam viluṭhite viluṭhitāni
Instrumentalviluṭhitena viluṭhitābhyām viluṭhitaiḥ
Dativeviluṭhitāya viluṭhitābhyām viluṭhitebhyaḥ
Ablativeviluṭhitāt viluṭhitābhyām viluṭhitebhyaḥ
Genitiveviluṭhitasya viluṭhitayoḥ viluṭhitānām
Locativeviluṭhite viluṭhitayoḥ viluṭhiteṣu

Compound viluṭhita -

Adverb -viluṭhitam -viluṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria