Declension table of ?viluṭhita

Deva

MasculineSingularDualPlural
Nominativeviluṭhitaḥ viluṭhitau viluṭhitāḥ
Vocativeviluṭhita viluṭhitau viluṭhitāḥ
Accusativeviluṭhitam viluṭhitau viluṭhitān
Instrumentalviluṭhitena viluṭhitābhyām viluṭhitaiḥ viluṭhitebhiḥ
Dativeviluṭhitāya viluṭhitābhyām viluṭhitebhyaḥ
Ablativeviluṭhitāt viluṭhitābhyām viluṭhitebhyaḥ
Genitiveviluṭhitasya viluṭhitayoḥ viluṭhitānām
Locativeviluṭhite viluṭhitayoḥ viluṭhiteṣu

Compound viluṭhita -

Adverb -viluṭhitam -viluṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria