Declension table of ?viluṇṭhita

Deva

NeuterSingularDualPlural
Nominativeviluṇṭhitam viluṇṭhite viluṇṭhitāni
Vocativeviluṇṭhita viluṇṭhite viluṇṭhitāni
Accusativeviluṇṭhitam viluṇṭhite viluṇṭhitāni
Instrumentalviluṇṭhitena viluṇṭhitābhyām viluṇṭhitaiḥ
Dativeviluṇṭhitāya viluṇṭhitābhyām viluṇṭhitebhyaḥ
Ablativeviluṇṭhitāt viluṇṭhitābhyām viluṇṭhitebhyaḥ
Genitiveviluṇṭhitasya viluṇṭhitayoḥ viluṇṭhitānām
Locativeviluṇṭhite viluṇṭhitayoḥ viluṇṭhiteṣu

Compound viluṇṭhita -

Adverb -viluṇṭhitam -viluṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria