Declension table of ?viluṇṭhana

Deva

NeuterSingularDualPlural
Nominativeviluṇṭhanam viluṇṭhane viluṇṭhanāni
Vocativeviluṇṭhana viluṇṭhane viluṇṭhanāni
Accusativeviluṇṭhanam viluṇṭhane viluṇṭhanāni
Instrumentalviluṇṭhanena viluṇṭhanābhyām viluṇṭhanaiḥ
Dativeviluṇṭhanāya viluṇṭhanābhyām viluṇṭhanebhyaḥ
Ablativeviluṇṭhanāt viluṇṭhanābhyām viluṇṭhanebhyaḥ
Genitiveviluṇṭhanasya viluṇṭhanayoḥ viluṇṭhanānām
Locativeviluṇṭhane viluṇṭhanayoḥ viluṇṭhaneṣu

Compound viluṇṭhana -

Adverb -viluṇṭhanam -viluṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria