Declension table of ?vilopitā

Deva

FeminineSingularDualPlural
Nominativevilopitā vilopite vilopitāḥ
Vocativevilopite vilopite vilopitāḥ
Accusativevilopitām vilopite vilopitāḥ
Instrumentalvilopitayā vilopitābhyām vilopitābhiḥ
Dativevilopitāyai vilopitābhyām vilopitābhyaḥ
Ablativevilopitāyāḥ vilopitābhyām vilopitābhyaḥ
Genitivevilopitāyāḥ vilopitayoḥ vilopitānām
Locativevilopitāyām vilopitayoḥ vilopitāsu

Adverb -vilopitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria