Declension table of ?vilopaka

Deva

MasculineSingularDualPlural
Nominativevilopakaḥ vilopakau vilopakāḥ
Vocativevilopaka vilopakau vilopakāḥ
Accusativevilopakam vilopakau vilopakān
Instrumentalvilopakena vilopakābhyām vilopakaiḥ vilopakebhiḥ
Dativevilopakāya vilopakābhyām vilopakebhyaḥ
Ablativevilopakāt vilopakābhyām vilopakebhyaḥ
Genitivevilopakasya vilopakayoḥ vilopakānām
Locativevilopake vilopakayoḥ vilopakeṣu

Compound vilopaka -

Adverb -vilopakam -vilopakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria