Declension table of ?vilomitā

Deva

FeminineSingularDualPlural
Nominativevilomitā vilomite vilomitāḥ
Vocativevilomite vilomite vilomitāḥ
Accusativevilomitām vilomite vilomitāḥ
Instrumentalvilomitayā vilomitābhyām vilomitābhiḥ
Dativevilomitāyai vilomitābhyām vilomitābhyaḥ
Ablativevilomitāyāḥ vilomitābhyām vilomitābhyaḥ
Genitivevilomitāyāḥ vilomitayoḥ vilomitānām
Locativevilomitāyām vilomitayoḥ vilomitāsu

Adverb -vilomitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria