Declension table of ?vilomavidhi

Deva

MasculineSingularDualPlural
Nominativevilomavidhiḥ vilomavidhī vilomavidhayaḥ
Vocativevilomavidhe vilomavidhī vilomavidhayaḥ
Accusativevilomavidhim vilomavidhī vilomavidhīn
Instrumentalvilomavidhinā vilomavidhibhyām vilomavidhibhiḥ
Dativevilomavidhaye vilomavidhibhyām vilomavidhibhyaḥ
Ablativevilomavidheḥ vilomavidhibhyām vilomavidhibhyaḥ
Genitivevilomavidheḥ vilomavidhyoḥ vilomavidhīnām
Locativevilomavidhau vilomavidhyoḥ vilomavidhiṣu

Compound vilomavidhi -

Adverb -vilomavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria