Declension table of ?vilomatrairāśika

Deva

NeuterSingularDualPlural
Nominativevilomatrairāśikam vilomatrairāśike vilomatrairāśikāni
Vocativevilomatrairāśika vilomatrairāśike vilomatrairāśikāni
Accusativevilomatrairāśikam vilomatrairāśike vilomatrairāśikāni
Instrumentalvilomatrairāśikena vilomatrairāśikābhyām vilomatrairāśikaiḥ
Dativevilomatrairāśikāya vilomatrairāśikābhyām vilomatrairāśikebhyaḥ
Ablativevilomatrairāśikāt vilomatrairāśikābhyām vilomatrairāśikebhyaḥ
Genitivevilomatrairāśikasya vilomatrairāśikayoḥ vilomatrairāśikānām
Locativevilomatrairāśike vilomatrairāśikayoḥ vilomatrairāśikeṣu

Compound vilomatrairāśika -

Adverb -vilomatrairāśikam -vilomatrairāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria