Declension table of ?vilokya

Deva

NeuterSingularDualPlural
Nominativevilokyam vilokye vilokyāni
Vocativevilokya vilokye vilokyāni
Accusativevilokyam vilokye vilokyāni
Instrumentalvilokyena vilokyābhyām vilokyaiḥ
Dativevilokyāya vilokyābhyām vilokyebhyaḥ
Ablativevilokyāt vilokyābhyām vilokyebhyaḥ
Genitivevilokyasya vilokyayoḥ vilokyānām
Locativevilokye vilokyayoḥ vilokyeṣu

Compound vilokya -

Adverb -vilokyam -vilokyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria