Declension table of ?vilokitā

Deva

FeminineSingularDualPlural
Nominativevilokitā vilokite vilokitāḥ
Vocativevilokite vilokite vilokitāḥ
Accusativevilokitām vilokite vilokitāḥ
Instrumentalvilokitayā vilokitābhyām vilokitābhiḥ
Dativevilokitāyai vilokitābhyām vilokitābhyaḥ
Ablativevilokitāyāḥ vilokitābhyām vilokitābhyaḥ
Genitivevilokitāyāḥ vilokitayoḥ vilokitānām
Locativevilokitāyām vilokitayoḥ vilokitāsu

Adverb -vilokitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria