Declension table of ?vilokanīyatva

Deva

NeuterSingularDualPlural
Nominativevilokanīyatvam vilokanīyatve vilokanīyatvāni
Vocativevilokanīyatva vilokanīyatve vilokanīyatvāni
Accusativevilokanīyatvam vilokanīyatve vilokanīyatvāni
Instrumentalvilokanīyatvena vilokanīyatvābhyām vilokanīyatvaiḥ
Dativevilokanīyatvāya vilokanīyatvābhyām vilokanīyatvebhyaḥ
Ablativevilokanīyatvāt vilokanīyatvābhyām vilokanīyatvebhyaḥ
Genitivevilokanīyatvasya vilokanīyatvayoḥ vilokanīyatvānām
Locativevilokanīyatve vilokanīyatvayoḥ vilokanīyatveṣu

Compound vilokanīyatva -

Adverb -vilokanīyatvam -vilokanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria