Declension table of ?vilohitā

Deva

FeminineSingularDualPlural
Nominativevilohitā vilohite vilohitāḥ
Vocativevilohite vilohite vilohitāḥ
Accusativevilohitām vilohite vilohitāḥ
Instrumentalvilohitayā vilohitābhyām vilohitābhiḥ
Dativevilohitāyai vilohitābhyām vilohitābhyaḥ
Ablativevilohitāyāḥ vilohitābhyām vilohitābhyaḥ
Genitivevilohitāyāḥ vilohitayoḥ vilohitānām
Locativevilohitāyām vilohitayoḥ vilohitāsu

Adverb -vilohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria