Declension table of ?viloṭhin

Deva

NeuterSingularDualPlural
Nominativeviloṭhi viloṭhinī viloṭhīni
Vocativeviloṭhin viloṭhi viloṭhinī viloṭhīni
Accusativeviloṭhi viloṭhinī viloṭhīni
Instrumentalviloṭhinā viloṭhibhyām viloṭhibhiḥ
Dativeviloṭhine viloṭhibhyām viloṭhibhyaḥ
Ablativeviloṭhinaḥ viloṭhibhyām viloṭhibhyaḥ
Genitiveviloṭhinaḥ viloṭhinoḥ viloṭhinām
Locativeviloṭhini viloṭhinoḥ viloṭhiṣu

Compound viloṭhi -

Adverb -viloṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria