Declension table of ?viloṭa

Deva

MasculineSingularDualPlural
Nominativeviloṭaḥ viloṭau viloṭāḥ
Vocativeviloṭa viloṭau viloṭāḥ
Accusativeviloṭam viloṭau viloṭān
Instrumentalviloṭena viloṭābhyām viloṭaiḥ viloṭebhiḥ
Dativeviloṭāya viloṭābhyām viloṭebhyaḥ
Ablativeviloṭāt viloṭābhyām viloṭebhyaḥ
Genitiveviloṭasya viloṭayoḥ viloṭānām
Locativeviloṭe viloṭayoḥ viloṭeṣu

Compound viloṭa -

Adverb -viloṭam -viloṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria