Declension table of ?viloḍita

Deva

NeuterSingularDualPlural
Nominativeviloḍitam viloḍite viloḍitāni
Vocativeviloḍita viloḍite viloḍitāni
Accusativeviloḍitam viloḍite viloḍitāni
Instrumentalviloḍitena viloḍitābhyām viloḍitaiḥ
Dativeviloḍitāya viloḍitābhyām viloḍitebhyaḥ
Ablativeviloḍitāt viloḍitābhyām viloḍitebhyaḥ
Genitiveviloḍitasya viloḍitayoḥ viloḍitānām
Locativeviloḍite viloḍitayoḥ viloḍiteṣu

Compound viloḍita -

Adverb -viloḍitam -viloḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria