Declension table of ?viloḍita

Deva

MasculineSingularDualPlural
Nominativeviloḍitaḥ viloḍitau viloḍitāḥ
Vocativeviloḍita viloḍitau viloḍitāḥ
Accusativeviloḍitam viloḍitau viloḍitān
Instrumentalviloḍitena viloḍitābhyām viloḍitaiḥ viloḍitebhiḥ
Dativeviloḍitāya viloḍitābhyām viloḍitebhyaḥ
Ablativeviloḍitāt viloḍitābhyām viloḍitebhyaḥ
Genitiveviloḍitasya viloḍitayoḥ viloḍitānām
Locativeviloḍite viloḍitayoḥ viloḍiteṣu

Compound viloḍita -

Adverb -viloḍitam -viloḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria