Declension table of ?viloḍana

Deva

NeuterSingularDualPlural
Nominativeviloḍanam viloḍane viloḍanāni
Vocativeviloḍana viloḍane viloḍanāni
Accusativeviloḍanam viloḍane viloḍanāni
Instrumentalviloḍanena viloḍanābhyām viloḍanaiḥ
Dativeviloḍanāya viloḍanābhyām viloḍanebhyaḥ
Ablativeviloḍanāt viloḍanābhyām viloḍanebhyaḥ
Genitiveviloḍanasya viloḍanayoḥ viloḍanānām
Locativeviloḍane viloḍanayoḥ viloḍaneṣu

Compound viloḍana -

Adverb -viloḍanam -viloḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria