Declension table of ?viloḍa

Deva

MasculineSingularDualPlural
Nominativeviloḍaḥ viloḍau viloḍāḥ
Vocativeviloḍa viloḍau viloḍāḥ
Accusativeviloḍam viloḍau viloḍān
Instrumentalviloḍena viloḍābhyām viloḍaiḥ viloḍebhiḥ
Dativeviloḍāya viloḍābhyām viloḍebhyaḥ
Ablativeviloḍāt viloḍābhyām viloḍebhyaḥ
Genitiveviloḍasya viloḍayoḥ viloḍānām
Locativeviloḍe viloḍayoḥ viloḍeṣu

Compound viloḍa -

Adverb -viloḍam -viloḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria