Declension table of vilipta

Deva

NeuterSingularDualPlural
Nominativeviliptam vilipte viliptāni
Vocativevilipta vilipte viliptāni
Accusativeviliptam vilipte viliptāni
Instrumentalviliptena viliptābhyām viliptaiḥ
Dativeviliptāya viliptābhyām viliptebhyaḥ
Ablativeviliptāt viliptābhyām viliptebhyaḥ
Genitiveviliptasya viliptayoḥ viliptānām
Locativevilipte viliptayoḥ vilipteṣu

Compound vilipta -

Adverb -viliptam -viliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria