Declension table of vilipta

Deva

MasculineSingularDualPlural
Nominativeviliptaḥ viliptau viliptāḥ
Vocativevilipta viliptau viliptāḥ
Accusativeviliptam viliptau viliptān
Instrumentalviliptena viliptābhyām viliptaiḥ viliptebhiḥ
Dativeviliptāya viliptābhyām viliptebhyaḥ
Ablativeviliptāt viliptābhyām viliptebhyaḥ
Genitiveviliptasya viliptayoḥ viliptānām
Locativevilipte viliptayoḥ vilipteṣu

Compound vilipta -

Adverb -viliptam -viliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria