Declension table of ?vilinātha

Deva

MasculineSingularDualPlural
Nominativevilināthaḥ vilināthau vilināthāḥ
Vocativevilinātha vilināthau vilināthāḥ
Accusativevilinātham vilināthau vilināthān
Instrumentalvilināthena vilināthābhyām vilināthaiḥ vilināthebhiḥ
Dativevilināthāya vilināthābhyām vilināthebhyaḥ
Ablativevilināthāt vilināthābhyām vilināthebhyaḥ
Genitivevilināthasya vilināthayoḥ vilināthānām
Locativevilināthe vilināthayoḥ vilinātheṣu

Compound vilinātha -

Adverb -vilinātham -vilināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria