Declension table of ?vilimpitā

Deva

FeminineSingularDualPlural
Nominativevilimpitā vilimpite vilimpitāḥ
Vocativevilimpite vilimpite vilimpitāḥ
Accusativevilimpitām vilimpite vilimpitāḥ
Instrumentalvilimpitayā vilimpitābhyām vilimpitābhiḥ
Dativevilimpitāyai vilimpitābhyām vilimpitābhyaḥ
Ablativevilimpitāyāḥ vilimpitābhyām vilimpitābhyaḥ
Genitivevilimpitāyāḥ vilimpitayoḥ vilimpitānām
Locativevilimpitāyām vilimpitayoḥ vilimpitāsu

Adverb -vilimpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria