Declension table of vilikhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vilikhanam | vilikhane | vilikhanāni |
Vocative | vilikhana | vilikhane | vilikhanāni |
Accusative | vilikhanam | vilikhane | vilikhanāni |
Instrumental | vilikhanena | vilikhanābhyām | vilikhanaiḥ |
Dative | vilikhanāya | vilikhanābhyām | vilikhanebhyaḥ |
Ablative | vilikhanāt | vilikhanābhyām | vilikhanebhyaḥ |
Genitive | vilikhanasya | vilikhanayoḥ | vilikhanānām |
Locative | vilikhane | vilikhanayoḥ | vilikhaneṣu |