Declension table of ?vilīyana

Deva

NeuterSingularDualPlural
Nominativevilīyanam vilīyane vilīyanāni
Vocativevilīyana vilīyane vilīyanāni
Accusativevilīyanam vilīyane vilīyanāni
Instrumentalvilīyanena vilīyanābhyām vilīyanaiḥ
Dativevilīyanāya vilīyanābhyām vilīyanebhyaḥ
Ablativevilīyanāt vilīyanābhyām vilīyanebhyaḥ
Genitivevilīyanasya vilīyanayoḥ vilīyanānām
Locativevilīyane vilīyanayoḥ vilīyaneṣu

Compound vilīyana -

Adverb -vilīyanam -vilīyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria