Declension table of ?vilīnaṣaṭpadā

Deva

FeminineSingularDualPlural
Nominativevilīnaṣaṭpadā vilīnaṣaṭpade vilīnaṣaṭpadāḥ
Vocativevilīnaṣaṭpade vilīnaṣaṭpade vilīnaṣaṭpadāḥ
Accusativevilīnaṣaṭpadām vilīnaṣaṭpade vilīnaṣaṭpadāḥ
Instrumentalvilīnaṣaṭpadayā vilīnaṣaṭpadābhyām vilīnaṣaṭpadābhiḥ
Dativevilīnaṣaṭpadāyai vilīnaṣaṭpadābhyām vilīnaṣaṭpadābhyaḥ
Ablativevilīnaṣaṭpadāyāḥ vilīnaṣaṭpadābhyām vilīnaṣaṭpadābhyaḥ
Genitivevilīnaṣaṭpadāyāḥ vilīnaṣaṭpadayoḥ vilīnaṣaṭpadānām
Locativevilīnaṣaṭpadāyām vilīnaṣaṭpadayoḥ vilīnaṣaṭpadāsu

Adverb -vilīnaṣaṭpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria